The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Nairātmyaparipṛcchā nāma mahāyānasūtram »»
nairātmyaparipṛcchā nāma mahāyānasūtram |
atha te tīrthikā upalambhadṛṣṭayaḥ savikalpāḥ savitarkā mahāyānikamupasṛtya sādarakṛtāñjalipuṭā nairātmyapraśnaṁ paripṛcchanti sma-nairātmakaṁ śarīramiti kulaputra sarvajñena nirdiśyate | yadi śarīraṁ nairātmakam, paramātmā na vidyate | tat kasmātsakāśādete hasitaruditakrīḍitakrodhamānerṣyāṁpaiśunyādayaḥ samutpadyante ? tadasmākaṁ saṁdehaṁ mocayitumarhati bhagavān-kimasti śarīre paramātmā, kiṁ vā nāsti ?
mahāyānikāḥ prāhuḥ-mārṣāḥ, śarīre paramātmā astītyucyate, na hi nāstīti | dvayamatra nocyate | asti paramātmetyucyamāne mārṣā mithyāpralāpaḥ | yadyasti, tatkathaṁ mārṣāḥ keśanakhadantacarmaromasirāmāṁsāsthimedamajjāsnāyuplīhāntranālaśiraḥkaracaraṇāṅgasakalaśarīre sa bāhyābhyantare vicāryamāṇe na dṛśyate paramātmā ?
tīrthikāḥ prāhuḥ-na dṛśyate kulaputra paramātmā | māṁsacakṣuṣā vayaṁ na paśyāmaḥ | kadāciddivyacakṣuṣaḥ paśyanti |
mahāyānikāḥ prāhuḥ-na mārṣā divyacakṣuṣo'pi paśyanti | yasya na varṇo na rūpaṁ na saṁskāraḥ, tatkathaṁ dṛśyate ?
tīrthikāḥ prāhuḥ-kiṁ nāsti ? mahāyānikāḥ prāhuḥ-nāstītyucyamāne mārṣā mithyāpralāpaḥ | yadi nāsti, tatkathamasya ete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ saṁbhavanti ? tena nāstīti vaktuṁ na pāryate | ubhāvetau dvau nocyete |
tīrthikāḥ prāhuḥ-yadi kulaputra nocyate astīti vā nāstīti vā, tatkimatrālambanaṁ bhavatu ?
mahāyānikāḥ prāhuḥ-na mārṣāḥ kiṁcidālambanaṁ bhavati |
tīrthikāḥ prāhuḥ- kiṁ śūnyamākāśamiva ?
mahāyānikāḥ prāhuḥ-evametanmārṣāḥ, evametat | śūnyamākāśamiva |
tīrthikāḥ prāhuḥ-yadyevaṁ kulaputra, tadete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ kathaṁ draṣṭavyāḥ ?
mahāyānikāḥ prāhuḥ-svapnamāyendrajālasadṛśā draṣṭavyāḥ |
tīrthikāḥ prāhuḥ-kīdṛśī maya, kīdṛśaḥ svapnaḥ, kidṛśa indrajāla iti ?
mahāyānikāḥ prāhuḥ-upalakṣaṇamātraṁ mayā agrāhā, pratibhāsamātraṁ svapnaḥ prakṛtiśūnyatāsvarūpaḥ, indrajālaḥ kṛtrimaprayogaḥ | evaṁ mārṣāḥ sarve svapnamāyendrajālasadṛśā draṣṭavyāḥ | punaraparaṁ dvau bhedau vinirdiṣṭau yaduta saṁvṛtiḥ paramārthaśca | tatra saṁvṛtirnāma ayamātmā, ayaṁ paraḥ | evaṁ jīvaḥ puruṣaḥ pudgalaḥ kārakaḥ vedakaḥ | dhanaputrakalatrādikalpanā yā, sā saṁvṛtirnāma | yatra nātmā na paraḥ, evaṁ na jīvo na pudgalaḥ na puruṣaḥ na kārakaḥ na vedakaḥ na dhanaṁ ----- sā madhyamā pratipattirdharmāṇām | tatredamucyate –
saṁvṛtiḥ paramārthaśca dvau bhedau saṁprakāśitau |
saṁvṛtirlaukiko dharmaḥ paramārthaśca lokottaraḥ || 1 ||
saṁvṛtidharmamāpannāḥ sattvāḥ kleśavaśānugāḥ |
ciraṁ bhramanti saṁsāre paramārthamajānakāḥ || 2 ||
saṁvṛtirlaukiko dharmastaṁ kalpayantyapaṇḍitāḥ |
abhūtaparikalpanādduḥkhānyanubhavanti te || 3 ||
muktimārgaṁ na paśyanti andhā bālāḥ pṛthagjanāḥ |
utpadyante nirudhyante ajasraṁ gatipañcasu || 4 ||
bhramanti cakravanmūḍhā lokadharmasamāvṛtāḥ |
paramārthaṁ na jānanti bhavo yatra nirudhyate |
veṣṭitā bhavajālena saṁsaranti punaḥ punaḥ || 5 ||
yathā candraśca sūryaśca pratyāgacchati gacchati |
bhavaṁ cyutiṁ tathā loke punarāyānti yānti ca || 6 ||
anityāḥ sarvasaṁskārā adhruvāḥ kṣaṇabhaṅgurāḥ |
ataśca paramārthajño varjayetsaṁvṛteḥ padam || 7 ||
svargasthāne tu ye devā gandharvāpsarasādayaḥ |
cyutirasti ca sarveṣāṁ tatsarvaṁ saṁvṛteḥ phalam || 8 ||
siddhā vidyādharā yakṣāḥ kinnarāśca mahoragāḥ |
punaste narakaṁ yānti tatsarvaṁ saṁvṛteḥ phalam || 9 ||
śakratvaṁ cakravartitvaṁ saṁprāpya cottamaṁ padam |
tiryagyonau punarjanma tatsarvaṁ saṁvṛteḥ phalam || 10 ||
ataḥ sarvamidaṁ tyaktvā divyaṁ svargamahāsukham |
bhāvayetsatataṁ prājño bodhicittaṁ prabhāsvaram || 11 ||
niḥsvabhāvaṁ nirālambaṁ sarvaśūnyaṁ nirālayam |
prapañcasamatikrāntaṁ bodhicittasya lakṣaṇam || 12 ||
na kāṭhinyaṁ na ca mṛdutvaṁ na coṣṇaṁ naiva śītalam |
na saṁsparśaṁ na ca grāhyaṁ bodhicittasya lakṣaṇam || 13 ||
na dīrghaṁ nāpi vā hrasvaṁ na piṇḍaṁ na trikoṇakam |
na kṛśaṁ nāpi na sthūlaṁ bodhicittasya lakṣaṇam || 14 ||
na śveta nāpi raktaṁ ca na kṛṣṇaṁ na ca pītakam |
avarṇaṁ ca nirākāraṁ bodhicittasya lakṣaṇam || 15 ||
nirvikāraṁ nirābhāsaṁ nirūhaṁ nirvibandhakam |
arūpaṁ vyomasaṁkāśaṁ bodhicittasya lakṣaṇam || 16 ||
bhāvanāsamatikrāntaṁ tīrthikānāmagocaram |
prajñāpāramitārūpaṁ bodhicittasya lakṣaṇam || 17 ||
anaupamyamanābhāsaṁ adṛśaṁ śāntameva ca |
prakṛtiśuddhamadravyaṁ bodhicittasya lakṣaṇam || 18 ||
sarvaṁ ca tena sādṛśyaṁ niḥsāraṁ budbudopamam |
aśāśvataṁ ca nairātmyaṁ māyāmarīcisaṁnibham || 19 ||
mṛptiṇḍavad ghaṭībhūtaṁ bahuprapañcapūritam |
rāgadveṣādisaṁyuktaṁ svapnamāyā tu kevalam || 20 ||
abhrāntare yathā vidyut kṣaṇādapi na dṛśyate |
prajñāpāramitādṛṣṭyā bhāvayetparamaṁ padam || 21 ||
krīḍitaṁ hasitaṁ nityaṁ jalpitaṁ ruditaṁ tathā |
nṛtyaṁ gītaṁ tathā vādyaṁ sarvaṁ svapnopamaṁ hi tat ||22 ||
māyāsvapnopamaṁ sarvaṁ saṁskāraṁ sarvadehinām |
svapnaṁ ca cittasaṁkalpaṁ cittaṁ ca gaganopamam || 23 ||
bhāvayedya imaṁ nityaṁ prajñāpāramitānayam |
sa sa rvapāpanirmuktaḥ prāpnoti paramaṁ padam || 24 ||
iyaṁ sānuttarā bodhiḥ sarvabuddhaiḥ prakāśitā |
bhāvanāṁ bhāvayitveha nirvāṇaṁ labhate śivam || 25 ||
yāvantaḥ saṁvṛterdoṣāstāvanto nirvṛterguṇāḥ |
nirvṛtiḥ syādanutpattiḥ sarvadoṣairna lipyate || 26 ||
atha te tīrthikāstuṣṭā vikalparahitāstadā bhāvanāṁ samādhāya mahāyānayajñalābhino'bhūvanniti ||
mahāyānanirdeśe nairātmyaparipṛcchā samāptā ||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/3955
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập